B 35-24 Cāndravṛtti on the Cāndravyākaraṇa

Manuscript culture infobox

Filmed in: B 35/24
Title: Cāndravyākaraṇa
Dimensions: 29.5 x 5.5 cm x 62 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/729
Remarks:

Reel No. B 35/24

Inventory No. 14720

Title Cāndravṛtti

Remarks

Author Dharmadāsa

Subject Vyākaraṇa

Language Sanskrit

Text Features adhyāya 3–4 only

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29.5 x 5.5 cm

Binding Hole 1, rectangular, left of centre

Folios 62

Lines per Folio 8

Foliation figures and letters mixed in the middle of the left-hand margin and figures in the bottom of the right-hand margin of the verso

Date of Copying NS 345

Place of Deposit NAK

Accession No. 5/729

Manuscript Features

This MS comprises the third and fourth adhyāyas only.
Exp. shows the back of fol. 1v. The writing on the right-hand side of fols. 1–2, being faded out a bit, has been written over.
Exps. 64 below and 65 show an additional fol., being used as a cover-leaf, with a few inscriptions in Newari script.

Excerpts

Beginning

❖ namo buddhāya || tena raktaṃ rāgāt<ref>Cān. 3.1.1</ref> || tṛtīyāntād raktam ity etasminn arthe ʼṇ bhavati | yat tṛtīyāntaṃ rāgavāci ced bhavati | kaṣāyena raktaṃ vastraṃ | kāṣāyaṃ | kauṅkumaṃ | rāgād iti kiṃ | devadattena ⁅ra⁆ktaṃ vastraṃ | kathaṃ kā(ṣāyau garddhabhasya karṇṇau) | hāridrau kukuṭā(2)sya (!) pādāv iti | tadguṇādhyāropāt [[tenety adhikāraḥ prāk tatra grahaṇāt | raktam iti (su)khakāraḥ prāk kāla ity arthāt |]] || ○ || lākṣārocanāṭ ṭhak<ref>Cān. 3.1.2</ref> || lākṣārocanābhyān tena raktam ity etasminn arthe ṭhag bhavati | lākṣikaṃ | raucanikaṃ || ○ || sakalakarddamād vā<ref>Cān. 3.1.3</ref> || sa⁅ka⁆lakarddamābhyā(n tena raktam ity etasminn arthe ṭhag bhavati vā) | (3) sākalikaṃ | sākalaṃ | kārddamikaṃ | kārddamaṃ || ○ ||
(fol. 1v1–3)

End

nāḍīta〇ntryoḥ svāṅge<ref>Cān. 4.4.147</ref> || nāḍītantryoḥ svāṅge varttamānayoḥ kap na bhavati | bahunāḍiḥ kāyaḥ | bahutantrī grīvā | tantry atra dhamany ucyate | (4) svāṅga iti kiṃ | bahunāḍīka (!) stambaḥ | bahutantrīkā 〇 vīṇā | athavā svāṇgam anyapadārthasyāvayava ucyate | bahunāḍiḥ stambaḥ | svāṅga iti kiṃ | bahunāḍīko gṛhasthaḥ | (5) bahutantrīko naṭaḥ || ○ || niṣpravāṇiḥ<ref>Cān. 4.4.148</ref> || kababhāvo 〇 nipātyate | proyate ʼsyām iti pravāṇī | tantravāyasalākā | nirgatā pravāṇī asya niṣpravāṇiḥ paṭaḥ | tantrād aci(6)rāpahṛta ity arthaḥ || ❁ ||
(fol. 62v3–6)

Sub-colophons

tṛtīyasya prathamaḥ pādaḥ samāptaḥ || ❁ || (fol. 6r7)

tṛtīyasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 11r4)

tṛtī(2)yasya tṛtīyaḥ pādaḥ || ❁ || (fol. 19v1–2)

〇 caturthasyādhyāyasya prathamaḥ pādaḥ samāptaḥ ||    || (fol. 34v6)

caturthasyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 45v1)

caturthasya tṛtīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 52v5)

caturtho dhyāyaḥ 〇 samāptaḥ || ❖ || (fol. 62v6)

Colophon

❖ samvatsa⁅re⁆ 345 kārttikaśuddhi 5 ādityavāsare likhitim (!) idaṃ pustako yaṃ śubhaḥ ||

(7) ❖ yaḥ satvānām avi|| ❁ ||rata(!)saṅkleśanāśārthaśāntaḥ
santaptānām adhigata yathā bhūta..rmādhirājaḥ |
hlāda (!) cakre prakṛtiśiśirai (!) dharmavāgambukumbhaiḥ
śāstre ta(8)smai paramabhiṣaje sarvakālaṃ namo stu || ❁ ||

(fol. 62v6–8)

Microfilm Details

Reel No. B 35/24

Date of Filming 27-10-1970

Exposures 66

Used Copy Berlin

Type of Film negative

Remarks fols. 24v–25r have not been microfilmed

Catalogued by OH

Date 18-01-2005


<references/>