B 35-24 Cāndravṛtti on the Cāndravyākaraṇa
Manuscript culture infobox
Filmed in: B 35/24
Title: Cāndravyākaraṇa
Dimensions: 29.5 x 5.5 cm x 62 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/729
Remarks:
Reel No. B 35/24
Inventory No. 14720
Title Cāndravṛtti
Remarks
Author Dharmadāsa
Subject Vyākaraṇa
Language Sanskrit
Text Features adhyāya 3–4 only
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 29.5 x 5.5 cm
Binding Hole 1, rectangular, left of centre
Folios 62
Lines per Folio 8
Foliation figures and letters mixed in the middle of the left-hand margin and figures in the bottom of the right-hand margin of the verso
Date of Copying NS 345
Place of Deposit NAK
Accession No. 5/729
Manuscript Features
This MS comprises the third and fourth adhyāyas only.
Exp. shows the back of fol. 1v. The writing on the right-hand side of fols. 1–2, being faded out a bit, has been written over.
Exps. 64 below and 65 show an additional fol., being used as a cover-leaf, with a few inscriptions in Newari script.
Excerpts
Beginning
❖ namo buddhāya || tena raktaṃ rāgāt<ref>Cān. 3.1.1</ref> || tṛtīyāntād raktam ity etasminn arthe ʼṇ bhavati | yat tṛtīyāntaṃ rāgavāci ced bhavati | kaṣāyena raktaṃ vastraṃ | kāṣāyaṃ | kauṅkumaṃ | rāgād iti kiṃ | devadattena ⁅ra⁆ktaṃ vastraṃ | kathaṃ kā(ṣāyau garddhabhasya karṇṇau) | hāridrau kukuṭā(2)sya (!) pādāv iti | tadguṇādhyāropāt [[tenety adhikāraḥ prāk tatra grahaṇāt | raktam iti (su)khakāraḥ prāk kāla ity arthāt |]] || ○ || lākṣārocanāṭ ṭhak<ref>Cān. 3.1.2</ref> || lākṣārocanābhyān tena raktam ity etasminn arthe ṭhag bhavati | lākṣikaṃ | raucanikaṃ || ○ || sakalakarddamād vā<ref>Cān. 3.1.3</ref> || sa⁅ka⁆lakarddamābhyā(n tena raktam ity etasminn arthe ṭhag bhavati vā) | (3) sākalikaṃ | sākalaṃ | kārddamikaṃ | kārddamaṃ || ○ ||
(fol. 1v1–3)
End
nāḍīta〇ntryoḥ svāṅge<ref>Cān. 4.4.147</ref> || nāḍītantryoḥ svāṅge varttamānayoḥ kap na bhavati | bahunāḍiḥ kāyaḥ | bahutantrī grīvā | tantry atra dhamany ucyate | (4) svāṅga iti kiṃ | bahunāḍīka (!) stambaḥ | bahutantrīkā 〇 vīṇā | athavā svāṇgam anyapadārthasyāvayava ucyate | bahunāḍiḥ stambaḥ | svāṅga iti kiṃ | bahunāḍīko gṛhasthaḥ | (5) bahutantrīko naṭaḥ || ○ || niṣpravāṇiḥ<ref>Cān. 4.4.148</ref> || kababhāvo 〇 nipātyate | proyate ʼsyām iti pravāṇī | tantravāyasalākā | nirgatā pravāṇī asya niṣpravāṇiḥ paṭaḥ | tantrād aci(6)rāpahṛta ity arthaḥ || ❁ ||
(fol. 62v3–6)
Sub-colophons
tṛtīyasya prathamaḥ pādaḥ samāptaḥ || ❁ || (fol. 6r7)
tṛtīyasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 11r4)
tṛtī(2)yasya tṛtīyaḥ pādaḥ || ❁ || (fol. 19v1–2)
〇 caturthasyādhyāyasya prathamaḥ pādaḥ samāptaḥ || || (fol. 34v6)
caturthasyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 45v1)
caturthasya tṛtīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 52v5)
caturtho dhyāyaḥ 〇 samāptaḥ || ❖ || (fol. 62v6)
Colophon
❖ samvatsa⁅re⁆ 345 kārttikaśuddhi 5 ādityavāsare likhitim (!) idaṃ pustako yaṃ śubhaḥ ||
(7) ❖ yaḥ satvānām avi|| ❁ ||rata(!)saṅkleśanāśārthaśāntaḥ
santaptānām adhigata yathā bhūta..rmādhirājaḥ |
hlāda (!) cakre prakṛtiśiśirai (!) dharmavāgambukumbhaiḥ
śāstre ta(8)smai paramabhiṣaje sarvakālaṃ namo stu || ❁ ||
(fol. 62v6–8)
Microfilm Details
Reel No. B 35/24
Date of Filming 27-10-1970
Exposures 66
Used Copy Berlin
Type of Film negative
Remarks fols. 24v–25r have not been microfilmed
Catalogued by OH
Date 18-01-2005
<references/>